Loading...
Advertisement
Ramshalaka Image

सार्वत्तम स्तोत्र (Sarvottam Stotra) भगवान विष्णु के लिए बोला जाता हैं। भगवान विष्णु के कई भक्त इस स्तोत्र का जाप करते हैं। और यह भगवान विष्णु जी का एक प्रसिद्ध स्तोत्र भी हैं। इस स्तोत्र में भगवान विष्णु के गुणों और लीलाओ के बारे में बताया गया हैं। साथ ही उनके दिव्य रूप और करुणा के बारे में भी बताया गया हैं।

सार्वत्तम स्तोत्र का जाप आप भगवान विष्णु जी की भक्ति में कर सकते हैं लेकिन कुछ अन्य स्तोत्र भी हैं जिनका जाप करके आप अपने मन को भगवान की भक्ति में लगा सकते हैं। जैसे की श्री राम रक्षा स्तोत्र, भक्तामर स्तोत्र

Sarvottam Stotra Sanskrit Lyrics

प्राकृत धर्मानाश्रयम प्राकृत निखिल धर्म रूपमिति ।
निगम प्रतिपाद्यमं यत्तच्छुद्धं साकृत सतौमि ॥१॥

कलिकाल तमश्छन्न दृष्टित्वा द्विदुषामपि ।
संप्रत्य विषयस्तस्य माहात्म्यं समभूदभुवि॥२॥

Advertisement
Ramshalaka Image

दयया निज माहात्म्यं करिष्यन्प्रकटं हरिः ।
वाण्या यदा तदा स्वास्यं प्रादुर्भूतं चकार हि ॥३॥

तदुक्तमपि दुर्बोधं सुबोधं स्याद्यथा तथा ।
तन्नामाष्टोरतरशतं प्रवक्ष्याम्यखिलाघहृत ॥४॥

ऋषिरग्नि कुमारस्तु नाम्नां छ्न्दो जगत्यसौ ।
श्री कृश्णास्यं देवता च बीजं कारुणिकः प्रभुः ॥५॥

विनियोगो भक्तियोग  प्रतिबंध विनाशने ।
कृष्णाधरामृतास्वादसिद्धिरत्र न संशयः ॥६॥

Advertisement
Ramshalaka Image

आनंदः परमानंदः श्रीकृष्णस्यं कृपानिधिः ।
दैवोद्धारप्रयत्नात्मा स्मृतिमात्रार्तिनाशनः ॥७॥

श्री भागवत गूढार्थ प्रकाशन परायणः ।
साकार ब्रह्मवादैक स्थापको वेदपारगः ॥८॥

मायावाद निराकर्ता सर्ववाद निरासकृत ।
भक्तिमार्गाब्जमार्तण्डः स्त्रीशूद्राद्युदधृतिक्षमः ॥९॥

अंगीकृतयैव गोपीशवल्लभीकृतमानवः ।
अंगीकृतौ समर्यादो महाकारुणिको विभुः ॥१०॥

Advertisement
Ramshalaka Image

अदेयदानदक्षश्च महोदारचरित्रवान ।
प्राकृतानुकृतिव्याज मोहितासुर मानुषः ॥११॥

वैश्वानरो वल्लभाख्यः सद्रूपो हितकृत्सताम ।
जनशिक्षाकृते कृष्ण भक्तिकृन्न खिलेष्टदः ॥१२॥

सर्वलक्षण सम्पन्नः श्रीकृष्णज्ञानदो गुरुः ।
स्वानन्दतुन्दिलः पद्मदलायतविलोचनः ॥१३॥

कृपादृग्वृष्टिसंहृष्ट दासदासी प्रियः पतिः ।
रोषदृक्पात संप्लुष्टभक्तद्विड भक्त सेवितः ॥१४॥

Advertisement
Ramshalaka Image

सुखसेव्यो दुराराध्यो दुर्लभांध्रिसरोरुहः ।
उग्रप्रतापो वाक्सीधु पूरिता शेषसेवकः ॥१५॥

श्री भागवत पीयूष समुद्र मथनक्षमः ।
तत्सारभूत रासस्त्री भाव पूरित विग्रहः ॥१६॥

सान्निध्यम्मात्रदत्तश्रीकृष्णप्रेमा विमुक्तिदः ।
रासलीलैकतात्पर्यः कृपयैतत्कथाप्रदः ॥१७॥

विरहानुभवैकार्थसर्वत्यागोपदेशकः ।
भक्त्याचारोपदेष्टा च कर्ममार्गप्रवर्तकः॥१८॥

Advertisement
Ramshalaka Image

यागादौ भक्तिमार्गैक साधनत्वोपदेशकः ।
पूर्णानन्दः पूर्ण्कामो वाक्पतिर्विबुधेश्वरः ॥१९॥

कृष्णनामसहस्त्रस्य वक्ता भक्तपरायणः ।
भक्त्याचारोपदेशार्थ नानावाक्य निरूपकः ॥२०॥

स्वार्थो ज्झिताखिलप्राणप्रियस्तादृशवेष्टितः ।
स्वदासार्थ कृताशेष साधनः सर्वशक्तिधॄक ॥२१॥

भुवि भक्ति प्रचारैककृते स्वान्वयकृत्पिता ।
स्ववंशे स्थापिताशेष स्वमहात्म्यः स्मयापहः ॥२२॥

Advertisement
Ramshalaka Image

पतिव्रतापतिः पारलौकिकैहिक दानकृत ।
निगूढहृदयो नन्य भक्तेषु ज्ञापिताशयः ॥२३॥

उपासनादिमार्गाति मुग्ध मोह निवारकः ।
भक्तिमार्गे सर्वमार्ग वैलक्षण्यानुभूतिकृत ॥२४॥

पृथक्शरण मार्गोपदेष्टा श्रीकृष्णहार्दवित ।
प्रतिक्षण निकुंज स्थलीला रस सुपूरितः ॥२५॥

तत्कथाक्षिप्तचितस्त द्विस्मृतन्यो व्रजप्रियः ।
प्रियव्रजस्थितिः पुष्टिलीलाकर्ता रहः प्रियः ॥२६॥

Advertisement
Ramshalaka Image

भक्तेच्छापूरकः सर्वाज्ञात  लीलोतिमोहनः।
सर्वासक्तो भक्तमात्रासक्तः पतितपावनः ॥२७॥

स्वयशोगानसंहऋष्ठऋदयाम्भोजविष्टरः ।
यशः पीयूष्लहरीप्लावितान्यरसः परः ॥२८॥

लीलामृतरसार्द्रार्द्रीकृताखिलशरीरभृत ।
गोवर्धनस्थित्युत्साहल्लीला प्रेमपूरितः ॥२९॥

यज्ञभोक्ता यज्ञकर्ता चतुर्वर्ग विशारदः ।
सत्यप्रतिज्ञस्त्रिगुणोतीतो नयविशारदः ॥३०॥

Advertisement
Ramshalaka Image

स्वकीर्तिवर्द्धनस्तत्व सूत्रभाष्यप्रदर्शकः ।
मायावादाख्यतूलाग्निर्ब्रह्मवादनिरूपकः ॥३१॥

अप्राकृताखिलाकल्प भूषितः सहजस्मितः ।
त्रिलोकीभूषणं भूमिभाग्यं सहजसुन्दरः ॥३२॥

अशेषभक्त संप्रार्थ्य चरणाब्ज रजोधनः ।
इत्यानंद निधेः प्रोक्तां नाम्नामष्टोत्तरं शतम ॥३३॥

श्रृद्धाविशुद्ध बुद्धिर्यः पठत्यनुदिनं जनः ।
स तदेकमनाः सिद्धिमुक्तां प्राप्नोत्यसंशयम ॥३४॥

Advertisement
Ramshalaka Image

तदप्राप्तौ वृथा मोक्ष स्तदप्तौतदगतार्थता ।
अतः सर्वोत्तमं स्तोत्रं जप्यं कृष्ण रसार्थिभिः ॥३५॥

॥ इति श्रीमदग्निकुमारप्रोक्तं श्री सर्वोत्तमस्तोत्रं सम्पूर्णम ॥

Sarvottam Stotra Lyrics in Gujrati

પ્રાકૃતધર્માનાશ્રયં પ્રાકૃતનિખિલધર્મરૂપમિતિ |
નિગમપ્રતિપાદ્યં યત્ – તચ્છુદ્ધં સાકૃતિ સ્તૌમિ || ૧ ||

કલિકાલતમશ્છન્નદષ્ટિત્વાદ્વિદુષામપિ |
સંપ્રત્ય વિષયસ્તસ્ય માહાત્મ્યં સમભૂદ્ભુવિ || ૨ ||

Advertisement
Ramshalaka Image

દયયા નિજમાહાત્મ્યં કરિષ્યન્ન પ્રકટં હરિ: |
વાણ્યા યદા તદા સ્વાસ્યં પ્રાદુર્ભૂતં ચકાર હિ || ૩ ||

તદુક્તમપિ દુર્બોધં સુબોધં સ્યાદ્યથા તથા |
તન્નામાષ્ટોતરશતં પ્રવક્ષ્યામ્યખિલાઘહૃત્ || ૪ ||

ઋષિરગ્નિકુમારસ્તુ નામ્નાં છન્દો જગત્યસૌ |
શ્રીકૃષ્ણાસ્યં દેવતા ચ બીજં કારુણિક: પ્રભુ: || ૫ ||

વિનિયોગો ભક્તિયોગ: પ્રતિબંધવિનાશને |
કૃષ્ણાધરામૃતાસ્વાદસિદ્ધિરત્ર ન સંશય: || ૬ ||

Advertisement
Ramshalaka Image

આનંદ: પરમાનંદ: શ્રીકૃષ્ણાસ્યં કૃપાનિધિ: |
દૈવોદ્ધારપ્રયત્નાત્મા સ્મૃતિમાત્રાર્તિનાશન: || ૭ ||

શ્રીમદભાગવતગૂઢાર્થપ્રકાશનપરાયણ: |
સાકારબ્રહ્મવાદૈકસ્થાપકો વેદપારગ: || ૮ ||

માયાવાદનિરાકર્તા સર્વવાદનિરાસકૃત્ |
ભક્તિમાર્ગાબ્જમાર્તંડ: સ્ત્રીશૂદ્રાદ્યુદ્ધૃતિક્ષમ: || ૯ ||

અંગીકૃત્યૈવ ગોપીશવલ્લભીકૃતમાનવ: |
અંગીકૃતો સમર્યાદો મહાકારુણિકો વિભુ: || ૧૦ ||

Advertisement
Ramshalaka Image

અદેયદાનદક્ષશ્ચ મહોદારચરિત્રવાન્ |
પ્રાકૃતાનુકૃતિવ્યાજમોહિતાસુરમાનુષ: || ૧૧ ||

વૈશ્વાનરો વલ્લભાખ્ય: સદ્રૂપો હિતકૃત્સતામ્ |
જનશિક્ષાકૃતે કૃષ્ણભક્તિકૃન્નખિલેષ્ટદ: || ૧૨ ||

સર્વલક્ષણસંપન્ન: શ્રીકૃષ્ણજ્ઞાનદો ગુરુ: |
સ્વાનંદતુંદિલ: પદ્મદલાયતવિલોચન: || ૧૩ ||

કૃપાદૃગ્વૃષ્ટિસંહૃષ્ટદાસદાસીપ્રિય: પતિ: |
રોષદૃકપાતસંપ્લુષ્ટભક્તદ્વિડ્ ભક્તસેવિત: || ૧૪ ||

Advertisement
Ramshalaka Image

સુખસેવ્યો દુરારાધ્યો દુર્લભાંધ્રિસરોરુહ: |
ઉગ્રપ્રતાપો વાક્સિધુપૂર્ણાશેષસેવક: || ૧૫ ||

શ્રીમદભાગવતપીયૂષસમુદ્રમથનક્ષમ: |
તત્સારભૂતરાસસ્ત્રીભાવપૂરિતવિગ્રહ: || ૧૬ ||

સાન્નિધ્યમાત્રદત્તશ્રીકૃષ્ણપ્રેમા વિમુક્તિદ: |
રાસલીલૈકતાત્પર્ય: કૃપયૈતત્કથાપ્રદ: || ૧૭ ||

વિરહાનુભવૈકાર્થસર્વત્યાગોપદેશક: |
ભક્ત્યાચારોપદેશ્ટા ચ કર્મમાર્ગપ્રવર્તક: || ૧૮ ||

Advertisement
Ramshalaka Image

યાગાદૌ ભક્તિમાર્ગૈકસાધનત્વોપદેશક: |
પૂર્ણાનંદ: પૂર્ણકામો વાક્પતિર્વિબુધેશ્વર: || ૧૯ ||

કૃષ્ણનામસહસ્ત્રસ્ય વક્તા ભક્તપરાયણ: |
ભક્ત્યાચારોપદેશાર્થે નાનાવાક્યનિરુપક: || ૨૦ ||

સ્વાર્થોજ્ઝિતાખિલપ્રાણપ્રિયસ્તાદૃશવેષ્ટિત: |
સ્વદાસાર્થેકૃતાશેષસાધન: સર્વશક્તિધૃક્ || ૨૧ ||

ભુવિભક્તિપ્રચારૈકકૃતે સ્વાન્વયકૃત્પિતા |
સ્વવંશે સ્થાપિતાશેષસ્વમાહાત્મ્ય: સ્મયાપહ: || ૨૨ ||

Advertisement
Ramshalaka Image

પતિવ્રતાપતિ: પારલૌકિકૈહિકદાનકૃત્ |
નિગૂઢહૃદયો નન્યભક્તેષુ જ્ઞાપિતાશય: || ૨૩ ||

ઉપાસનાદિમાર્ગાતિમુગ્ધમોહનિવારક: |
ભક્તિમાર્ગે સર્વમાર્ગવૈલક્ષણ્યાનુભૂતિકૃત્ || ૨૪ ||

પૃથકશરણમાર્ગોપદેશ્ટા શ્રીકૃષ્ણહૃદ્વિત્ |
પ્રતિક્ષણનિકુંજસ્થલીલારસસુપૂરિત: || ૨૫ ||

તત્કથાક્ષિપ્તચિત્તસ્તદ્વિસ્મૃતાન્યો વ્રજપ્રિય: |
પ્રિયવ્રજસ્થિતિ: પુષ્ટિલીલાકર્તા રહ:પ્રિય: || ૨૬ ||

Advertisement
Ramshalaka Image

ભક્તેચ્છાપૂરક: સર્વાજ્ઞાતલીલોતિમોહન: |
સર્વાસક્તો ભક્તમાત્રાસક્ત: પતિતપાવન: || ૨૭ ||

સ્વયશોગાનસંહૃષ્ટહૃદયાંભોજવિષ્ઠર: |
યશ:પીયૂષલહરીપ્લાવિતાન્યરસ:પર: || ૨૮ ||

લીલામૃતરસાર્દ્રાર્દ્રીકૃતાખિલશરીરભૃત્ |
ગોવર્ધનસ્થિત્યુત્સાહતલ્લીલા પ્રેમપૂરિત: || ૨૯ ||

યજ્ઞભોક્તા યજ્ઞકર્તા ચતુર્વર્ગવિશારદ: |
સત્યપ્રતિજ્ઞસ્ત્રિગુણાતીતો નયવિશારદ: || ૩૦ ||

Advertisement
Ramshalaka Image

સ્વકીર્તિવર્ધનસ્તત્ત્વસૂત્રભાષ્યપ્રદર્શક: |
માયાવાદાખ્યતૂલાગ્નિબ્રહ્મવાદનિરુપક: || ૩૧ ||

અપ્રાકૃતાખિલાકલ્પભૂષિત: સહજસ્મિત: |
ત્રિલોકીભૂષણં ભૂમિભાગ્યં સહજસુંદર: || ૩૨ ||

અશેષભક્તસંપ્રાર્થ્યચરણાબ્જરજોધન: |
ઈત્યાનંદનિધેઃપ્રોક્તં નામ્નામષ્ટોત્તરં શતં || ૩૩ ||

શ્રદ્ધાવિશુદ્ધબુદ્ધિર્ય: પઠત્યનુદિનં જન: |
સ તદેકમનાઃ સિદ્ધિમુક્તાં પ્રાપ્નોત્યસંશયમ્ || ૩૪ ||

Advertisement
Ramshalaka Image

તદપ્રાપ્તૌ વૃથામોક્ષસ્તદાપ્તૌ તદગતાર્થતા |
અતઃ સર્વોત્તમં સ્તોત્રં જપ્યં કૃષ્ણરસાર્થિભિ: || ૩૫ ||

ઈતિ શ્રીમદગ્નિકુમારપ્રોક્તં શ્રીસર્વોત્તમસ્તોત્રં સંપૂર્ણમ્

सार्वत्तम स्तोत्र का जाप क्यों करना चाहिए?

  • आध्यात्मिक लाभ: स्तोत्र का पाठ नियमित रूप से करने पर भक्तो को आध्यात्मिक लाभ प्राप्त होता हैं जिससे भक्त भगवान विष्णु जी के प्रति अपने प्रेम को व्यक्त कर सकते हैं।
  • मन की शांति: मन की शांति बहुत जरुरी हैं और ऐसे में अगर आप स्तोत्र का पाठ करते हैं तो आपके मन को स्थिरता मिलेगी और शांति का अनुभव भी होगा। अगर आपके मन में किसी विषय को लेकर चिंता या तनाव हैं तो इससे भी आपको शांति मिलेगी।
  • पापों का मोचन: भगवान की भक्ति और सार्वत्तम स्तोत्र का नियमित पाठ करने से सभी पापा धीरे धीरे नष्ट होने लग जाते हैं और मोक्ष की प्राप्ति होती हैं।

सार्वत्तम स्तोत्र भगवान विष्णु की भक्ति करने का एक सुंदर और भावपूर्ण स्तोत्र है। साथ ही यह भक्तों के लिए आध्यात्मिक प्रेरणा और शक्ति का स्रोत है।

Sarvottam Stotra PDF

सार्वत्तम स्तोत्र भगवान विष्णु जी के लिए लिखा गया हैं और अगर आप इसका प्रतिदिन पाठ करते हैं तो आपको काफी सारे लाभ मिलने वाले हैं। हम आपके Sarvottam Stotra PDF लेकर आये हैं जिसमे आप स्तोत्र के साथ उसके हिंदी अनुवाद भी पा सकते हैं, ताकि आप स्तोत्र की हर पंक्ति का मतलब समझ सके।

Advertisement
Ramshalaka Image

Leave a Reply

Your email address will not be published. Required fields are marked *